Declension table of ?sruciṣṭha

Deva

NeuterSingularDualPlural
Nominativesruciṣṭham sruciṣṭhe sruciṣṭhāni
Vocativesruciṣṭha sruciṣṭhe sruciṣṭhāni
Accusativesruciṣṭham sruciṣṭhe sruciṣṭhāni
Instrumentalsruciṣṭhena sruciṣṭhābhyām sruciṣṭhaiḥ
Dativesruciṣṭhāya sruciṣṭhābhyām sruciṣṭhebhyaḥ
Ablativesruciṣṭhāt sruciṣṭhābhyām sruciṣṭhebhyaḥ
Genitivesruciṣṭhasya sruciṣṭhayoḥ sruciṣṭhānām
Locativesruciṣṭhe sruciṣṭhayoḥ sruciṣṭheṣu

Compound sruciṣṭha -

Adverb -sruciṣṭham -sruciṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria