Declension table of ?srotanadībhava

Deva

NeuterSingularDualPlural
Nominativesrotanadībhavam srotanadībhave srotanadībhavāni
Vocativesrotanadībhava srotanadībhave srotanadībhavāni
Accusativesrotanadībhavam srotanadībhave srotanadībhavāni
Instrumentalsrotanadībhavena srotanadībhavābhyām srotanadībhavaiḥ
Dativesrotanadībhavāya srotanadībhavābhyām srotanadībhavebhyaḥ
Ablativesrotanadībhavāt srotanadībhavābhyām srotanadībhavebhyaḥ
Genitivesrotanadībhavasya srotanadībhavayoḥ srotanadībhavānām
Locativesrotanadībhave srotanadībhavayoḥ srotanadībhaveṣu

Compound srotanadībhava -

Adverb -srotanadībhavam -srotanadībhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria