Declension table of ?sravanta

Deva

NeuterSingularDualPlural
Nominativesravantam sravante sravantāni
Vocativesravanta sravante sravantāni
Accusativesravantam sravante sravantāni
Instrumentalsravantena sravantābhyām sravantaiḥ
Dativesravantāya sravantābhyām sravantebhyaḥ
Ablativesravantāt sravantābhyām sravantebhyaḥ
Genitivesravantasya sravantayoḥ sravantānām
Locativesravante sravantayoḥ sravanteṣu

Compound sravanta -

Adverb -sravantam -sravantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria