Declension table of ?sphuritottarādharā

Deva

FeminineSingularDualPlural
Nominativesphuritottarādharā sphuritottarādhare sphuritottarādharāḥ
Vocativesphuritottarādhare sphuritottarādhare sphuritottarādharāḥ
Accusativesphuritottarādharām sphuritottarādhare sphuritottarādharāḥ
Instrumentalsphuritottarādharayā sphuritottarādharābhyām sphuritottarādharābhiḥ
Dativesphuritottarādharāyai sphuritottarādharābhyām sphuritottarādharābhyaḥ
Ablativesphuritottarādharāyāḥ sphuritottarādharābhyām sphuritottarādharābhyaḥ
Genitivesphuritottarādharāyāḥ sphuritottarādharayoḥ sphuritottarādharāṇām
Locativesphuritottarādharāyām sphuritottarādharayoḥ sphuritottarādharāsu

Adverb -sphuritottarādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria