Declension table of ?sphuradoṣṭhaka

Deva

NeuterSingularDualPlural
Nominativesphuradoṣṭhakam sphuradoṣṭhake sphuradoṣṭhakāni
Vocativesphuradoṣṭhaka sphuradoṣṭhake sphuradoṣṭhakāni
Accusativesphuradoṣṭhakam sphuradoṣṭhake sphuradoṣṭhakāni
Instrumentalsphuradoṣṭhakena sphuradoṣṭhakābhyām sphuradoṣṭhakaiḥ
Dativesphuradoṣṭhakāya sphuradoṣṭhakābhyām sphuradoṣṭhakebhyaḥ
Ablativesphuradoṣṭhakāt sphuradoṣṭhakābhyām sphuradoṣṭhakebhyaḥ
Genitivesphuradoṣṭhakasya sphuradoṣṭhakayoḥ sphuradoṣṭhakānām
Locativesphuradoṣṭhake sphuradoṣṭhakayoḥ sphuradoṣṭhakeṣu

Compound sphuradoṣṭhaka -

Adverb -sphuradoṣṭhakam -sphuradoṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria