Declension table of ?sphuṭavivaraṇa

Deva

NeuterSingularDualPlural
Nominativesphuṭavivaraṇam sphuṭavivaraṇe sphuṭavivaraṇāni
Vocativesphuṭavivaraṇa sphuṭavivaraṇe sphuṭavivaraṇāni
Accusativesphuṭavivaraṇam sphuṭavivaraṇe sphuṭavivaraṇāni
Instrumentalsphuṭavivaraṇena sphuṭavivaraṇābhyām sphuṭavivaraṇaiḥ
Dativesphuṭavivaraṇāya sphuṭavivaraṇābhyām sphuṭavivaraṇebhyaḥ
Ablativesphuṭavivaraṇāt sphuṭavivaraṇābhyām sphuṭavivaraṇebhyaḥ
Genitivesphuṭavivaraṇasya sphuṭavivaraṇayoḥ sphuṭavivaraṇānām
Locativesphuṭavivaraṇe sphuṭavivaraṇayoḥ sphuṭavivaraṇeṣu

Compound sphuṭavivaraṇa -

Adverb -sphuṭavivaraṇam -sphuṭavivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria