Declension table of ?sphuṭavaktṛ

Deva

NeuterSingularDualPlural
Nominativesphuṭavaktṛ sphuṭavaktṛṇī sphuṭavaktṝṇi
Vocativesphuṭavaktṛ sphuṭavaktṛṇī sphuṭavaktṝṇi
Accusativesphuṭavaktṛ sphuṭavaktṛṇī sphuṭavaktṝṇi
Instrumentalsphuṭavaktṛṇā sphuṭavaktṛbhyām sphuṭavaktṛbhiḥ
Dativesphuṭavaktṛṇe sphuṭavaktṛbhyām sphuṭavaktṛbhyaḥ
Ablativesphuṭavaktṛṇaḥ sphuṭavaktṛbhyām sphuṭavaktṛbhyaḥ
Genitivesphuṭavaktṛṇaḥ sphuṭavaktṛṇoḥ sphuṭavaktṝṇām
Locativesphuṭavaktṛṇi sphuṭavaktṛṇoḥ sphuṭavaktṛṣu

Compound sphuṭavaktṛ -

Adverb -sphuṭavaktṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria