Declension table of ?sphuṭatāra

Deva

NeuterSingularDualPlural
Nominativesphuṭatāram sphuṭatāre sphuṭatārāṇi
Vocativesphuṭatāra sphuṭatāre sphuṭatārāṇi
Accusativesphuṭatāram sphuṭatāre sphuṭatārāṇi
Instrumentalsphuṭatāreṇa sphuṭatārābhyām sphuṭatāraiḥ
Dativesphuṭatārāya sphuṭatārābhyām sphuṭatārebhyaḥ
Ablativesphuṭatārāt sphuṭatārābhyām sphuṭatārebhyaḥ
Genitivesphuṭatārasya sphuṭatārayoḥ sphuṭatārāṇām
Locativesphuṭatāre sphuṭatārayoḥ sphuṭatāreṣu

Compound sphuṭatāra -

Adverb -sphuṭatāram -sphuṭatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria