Declension table of ?sphuṭaraṅgiṇī

Deva

FeminineSingularDualPlural
Nominativesphuṭaraṅgiṇī sphuṭaraṅgiṇyau sphuṭaraṅgiṇyaḥ
Vocativesphuṭaraṅgiṇi sphuṭaraṅgiṇyau sphuṭaraṅgiṇyaḥ
Accusativesphuṭaraṅgiṇīm sphuṭaraṅgiṇyau sphuṭaraṅgiṇīḥ
Instrumentalsphuṭaraṅgiṇyā sphuṭaraṅgiṇībhyām sphuṭaraṅgiṇībhiḥ
Dativesphuṭaraṅgiṇyai sphuṭaraṅgiṇībhyām sphuṭaraṅgiṇībhyaḥ
Ablativesphuṭaraṅgiṇyāḥ sphuṭaraṅgiṇībhyām sphuṭaraṅgiṇībhyaḥ
Genitivesphuṭaraṅgiṇyāḥ sphuṭaraṅgiṇyoḥ sphuṭaraṅgiṇīnām
Locativesphuṭaraṅgiṇyām sphuṭaraṅgiṇyoḥ sphuṭaraṅgiṇīṣu

Compound sphuṭaraṅgiṇi - sphuṭaraṅgiṇī -

Adverb -sphuṭaraṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria