Declension table of ?sphuṭārthatā

Deva

FeminineSingularDualPlural
Nominativesphuṭārthatā sphuṭārthate sphuṭārthatāḥ
Vocativesphuṭārthate sphuṭārthate sphuṭārthatāḥ
Accusativesphuṭārthatām sphuṭārthate sphuṭārthatāḥ
Instrumentalsphuṭārthatayā sphuṭārthatābhyām sphuṭārthatābhiḥ
Dativesphuṭārthatāyai sphuṭārthatābhyām sphuṭārthatābhyaḥ
Ablativesphuṭārthatāyāḥ sphuṭārthatābhyām sphuṭārthatābhyaḥ
Genitivesphuṭārthatāyāḥ sphuṭārthatayoḥ sphuṭārthatānām
Locativesphuṭārthatāyām sphuṭārthatayoḥ sphuṭārthatāsu

Adverb -sphuṭārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria