Declension table of ?sphoṭajīvikā

Deva

FeminineSingularDualPlural
Nominativesphoṭajīvikā sphoṭajīvike sphoṭajīvikāḥ
Vocativesphoṭajīvike sphoṭajīvike sphoṭajīvikāḥ
Accusativesphoṭajīvikām sphoṭajīvike sphoṭajīvikāḥ
Instrumentalsphoṭajīvikayā sphoṭajīvikābhyām sphoṭajīvikābhiḥ
Dativesphoṭajīvikāyai sphoṭajīvikābhyām sphoṭajīvikābhyaḥ
Ablativesphoṭajīvikāyāḥ sphoṭajīvikābhyām sphoṭajīvikābhyaḥ
Genitivesphoṭajīvikāyāḥ sphoṭajīvikayoḥ sphoṭajīvikānām
Locativesphoṭajīvikāyām sphoṭajīvikayoḥ sphoṭajīvikāsu

Adverb -sphoṭajīvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria