Declension table of ?sphītīkṛtā

Deva

FeminineSingularDualPlural
Nominativesphītīkṛtā sphītīkṛte sphītīkṛtāḥ
Vocativesphītīkṛte sphītīkṛte sphītīkṛtāḥ
Accusativesphītīkṛtām sphītīkṛte sphītīkṛtāḥ
Instrumentalsphītīkṛtayā sphītīkṛtābhyām sphītīkṛtābhiḥ
Dativesphītīkṛtāyai sphītīkṛtābhyām sphītīkṛtābhyaḥ
Ablativesphītīkṛtāyāḥ sphītīkṛtābhyām sphītīkṛtābhyaḥ
Genitivesphītīkṛtāyāḥ sphītīkṛtayoḥ sphītīkṛtānām
Locativesphītīkṛtāyām sphītīkṛtayoḥ sphītīkṛtāsu

Adverb -sphītīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria