Declension table of ?sphāvayitṛ

Deva

MasculineSingularDualPlural
Nominativesphāvayitā sphāvayitārau sphāvayitāraḥ
Vocativesphāvayitaḥ sphāvayitārau sphāvayitāraḥ
Accusativesphāvayitāram sphāvayitārau sphāvayitṝn
Instrumentalsphāvayitrā sphāvayitṛbhyām sphāvayitṛbhiḥ
Dativesphāvayitre sphāvayitṛbhyām sphāvayitṛbhyaḥ
Ablativesphāvayituḥ sphāvayitṛbhyām sphāvayitṛbhyaḥ
Genitivesphāvayituḥ sphāvayitroḥ sphāvayitṝṇām
Locativesphāvayitari sphāvayitroḥ sphāvayitṛṣu

Compound sphāvayitṛ -

Adverb -sphāvayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria