Declension table of ?sphātihāriṇī

Deva

FeminineSingularDualPlural
Nominativesphātihāriṇī sphātihāriṇyau sphātihāriṇyaḥ
Vocativesphātihāriṇi sphātihāriṇyau sphātihāriṇyaḥ
Accusativesphātihāriṇīm sphātihāriṇyau sphātihāriṇīḥ
Instrumentalsphātihāriṇyā sphātihāriṇībhyām sphātihāriṇībhiḥ
Dativesphātihāriṇyai sphātihāriṇībhyām sphātihāriṇībhyaḥ
Ablativesphātihāriṇyāḥ sphātihāriṇībhyām sphātihāriṇībhyaḥ
Genitivesphātihāriṇyāḥ sphātihāriṇyoḥ sphātihāriṇīnām
Locativesphātihāriṇyām sphātihāriṇyoḥ sphātihāriṇīṣu

Compound sphātihāriṇi - sphātihāriṇī -

Adverb -sphātihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria