Declension table of ?sphaṭita

Deva

NeuterSingularDualPlural
Nominativesphaṭitam sphaṭite sphaṭitāni
Vocativesphaṭita sphaṭite sphaṭitāni
Accusativesphaṭitam sphaṭite sphaṭitāni
Instrumentalsphaṭitena sphaṭitābhyām sphaṭitaiḥ
Dativesphaṭitāya sphaṭitābhyām sphaṭitebhyaḥ
Ablativesphaṭitāt sphaṭitābhyām sphaṭitebhyaḥ
Genitivesphaṭitasya sphaṭitayoḥ sphaṭitānām
Locativesphaṭite sphaṭitayoḥ sphaṭiteṣu

Compound sphaṭita -

Adverb -sphaṭitam -sphaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria