Declension table of ?sphaṭikaśilāmaṇḍapa

Deva

MasculineSingularDualPlural
Nominativesphaṭikaśilāmaṇḍapaḥ sphaṭikaśilāmaṇḍapau sphaṭikaśilāmaṇḍapāḥ
Vocativesphaṭikaśilāmaṇḍapa sphaṭikaśilāmaṇḍapau sphaṭikaśilāmaṇḍapāḥ
Accusativesphaṭikaśilāmaṇḍapam sphaṭikaśilāmaṇḍapau sphaṭikaśilāmaṇḍapān
Instrumentalsphaṭikaśilāmaṇḍapena sphaṭikaśilāmaṇḍapābhyām sphaṭikaśilāmaṇḍapaiḥ sphaṭikaśilāmaṇḍapebhiḥ
Dativesphaṭikaśilāmaṇḍapāya sphaṭikaśilāmaṇḍapābhyām sphaṭikaśilāmaṇḍapebhyaḥ
Ablativesphaṭikaśilāmaṇḍapāt sphaṭikaśilāmaṇḍapābhyām sphaṭikaśilāmaṇḍapebhyaḥ
Genitivesphaṭikaśilāmaṇḍapasya sphaṭikaśilāmaṇḍapayoḥ sphaṭikaśilāmaṇḍapānām
Locativesphaṭikaśilāmaṇḍape sphaṭikaśilāmaṇḍapayoḥ sphaṭikaśilāmaṇḍapeṣu

Compound sphaṭikaśilāmaṇḍapa -

Adverb -sphaṭikaśilāmaṇḍapam -sphaṭikaśilāmaṇḍapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria