Declension table of ?sphaṭikaśilā

Deva

FeminineSingularDualPlural
Nominativesphaṭikaśilā sphaṭikaśile sphaṭikaśilāḥ
Vocativesphaṭikaśile sphaṭikaśile sphaṭikaśilāḥ
Accusativesphaṭikaśilām sphaṭikaśile sphaṭikaśilāḥ
Instrumentalsphaṭikaśilayā sphaṭikaśilābhyām sphaṭikaśilābhiḥ
Dativesphaṭikaśilāyai sphaṭikaśilābhyām sphaṭikaśilābhyaḥ
Ablativesphaṭikaśilāyāḥ sphaṭikaśilābhyām sphaṭikaśilābhyaḥ
Genitivesphaṭikaśilāyāḥ sphaṭikaśilayoḥ sphaṭikaśilānām
Locativesphaṭikaśilāyām sphaṭikaśilayoḥ sphaṭikaśilāsu

Adverb -sphaṭikaśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria