Declension table of ?sphaṭikaśikharin

Deva

MasculineSingularDualPlural
Nominativesphaṭikaśikharī sphaṭikaśikhariṇau sphaṭikaśikhariṇaḥ
Vocativesphaṭikaśikharin sphaṭikaśikhariṇau sphaṭikaśikhariṇaḥ
Accusativesphaṭikaśikhariṇam sphaṭikaśikhariṇau sphaṭikaśikhariṇaḥ
Instrumentalsphaṭikaśikhariṇā sphaṭikaśikharibhyām sphaṭikaśikharibhiḥ
Dativesphaṭikaśikhariṇe sphaṭikaśikharibhyām sphaṭikaśikharibhyaḥ
Ablativesphaṭikaśikhariṇaḥ sphaṭikaśikharibhyām sphaṭikaśikharibhyaḥ
Genitivesphaṭikaśikhariṇaḥ sphaṭikaśikhariṇoḥ sphaṭikaśikhariṇām
Locativesphaṭikaśikhariṇi sphaṭikaśikhariṇoḥ sphaṭikaśikhariṣu

Compound sphaṭikaśikhari -

Adverb -sphaṭikaśikhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria