Declension table of ?sphaṭikamaṇiśilā

Deva

FeminineSingularDualPlural
Nominativesphaṭikamaṇiśilā sphaṭikamaṇiśile sphaṭikamaṇiśilāḥ
Vocativesphaṭikamaṇiśile sphaṭikamaṇiśile sphaṭikamaṇiśilāḥ
Accusativesphaṭikamaṇiśilām sphaṭikamaṇiśile sphaṭikamaṇiśilāḥ
Instrumentalsphaṭikamaṇiśilayā sphaṭikamaṇiśilābhyām sphaṭikamaṇiśilābhiḥ
Dativesphaṭikamaṇiśilāyai sphaṭikamaṇiśilābhyām sphaṭikamaṇiśilābhyaḥ
Ablativesphaṭikamaṇiśilāyāḥ sphaṭikamaṇiśilābhyām sphaṭikamaṇiśilābhyaḥ
Genitivesphaṭikamaṇiśilāyāḥ sphaṭikamaṇiśilayoḥ sphaṭikamaṇiśilānām
Locativesphaṭikamaṇiśilāyām sphaṭikamaṇiśilayoḥ sphaṭikamaṇiśilāsu

Adverb -sphaṭikamaṇiśilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria