Declension table of ?sparśaśabdavat

Deva

NeuterSingularDualPlural
Nominativesparśaśabdavat sparśaśabdavantī sparśaśabdavatī sparśaśabdavanti
Vocativesparśaśabdavat sparśaśabdavantī sparśaśabdavatī sparśaśabdavanti
Accusativesparśaśabdavat sparśaśabdavantī sparśaśabdavatī sparśaśabdavanti
Instrumentalsparśaśabdavatā sparśaśabdavadbhyām sparśaśabdavadbhiḥ
Dativesparśaśabdavate sparśaśabdavadbhyām sparśaśabdavadbhyaḥ
Ablativesparśaśabdavataḥ sparśaśabdavadbhyām sparśaśabdavadbhyaḥ
Genitivesparśaśabdavataḥ sparśaśabdavatoḥ sparśaśabdavatām
Locativesparśaśabdavati sparśaśabdavatoḥ sparśaśabdavatsu

Adverb -sparśaśabdavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria