Declension table of ?sparśayitavya

Deva

NeuterSingularDualPlural
Nominativesparśayitavyam sparśayitavye sparśayitavyāni
Vocativesparśayitavya sparśayitavye sparśayitavyāni
Accusativesparśayitavyam sparśayitavye sparśayitavyāni
Instrumentalsparśayitavyena sparśayitavyābhyām sparśayitavyaiḥ
Dativesparśayitavyāya sparśayitavyābhyām sparśayitavyebhyaḥ
Ablativesparśayitavyāt sparśayitavyābhyām sparśayitavyebhyaḥ
Genitivesparśayitavyasya sparśayitavyayoḥ sparśayitavyānām
Locativesparśayitavye sparśayitavyayoḥ sparśayitavyeṣu

Compound sparśayitavya -

Adverb -sparśayitavyam -sparśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria