Declension table of ?sparśavedya

Deva

NeuterSingularDualPlural
Nominativesparśavedyam sparśavedye sparśavedyāni
Vocativesparśavedya sparśavedye sparśavedyāni
Accusativesparśavedyam sparśavedye sparśavedyāni
Instrumentalsparśavedyena sparśavedyābhyām sparśavedyaiḥ
Dativesparśavedyāya sparśavedyābhyām sparśavedyebhyaḥ
Ablativesparśavedyāt sparśavedyābhyām sparśavedyebhyaḥ
Genitivesparśavedyasya sparśavedyayoḥ sparśavedyānām
Locativesparśavedye sparśavedyayoḥ sparśavedyeṣu

Compound sparśavedya -

Adverb -sparśavedyam -sparśavedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria