Declension table of ?sparśatanmātra

Deva

NeuterSingularDualPlural
Nominativesparśatanmātram sparśatanmātre sparśatanmātrāṇi
Vocativesparśatanmātra sparśatanmātre sparśatanmātrāṇi
Accusativesparśatanmātram sparśatanmātre sparśatanmātrāṇi
Instrumentalsparśatanmātreṇa sparśatanmātrābhyām sparśatanmātraiḥ
Dativesparśatanmātrāya sparśatanmātrābhyām sparśatanmātrebhyaḥ
Ablativesparśatanmātrāt sparśatanmātrābhyām sparśatanmātrebhyaḥ
Genitivesparśatanmātrasya sparśatanmātrayoḥ sparśatanmātrāṇām
Locativesparśatanmātre sparśatanmātrayoḥ sparśatanmātreṣu

Compound sparśatanmātra -

Adverb -sparśatanmātram -sparśatanmātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria