Declension table of ?sparśahāni

Deva

FeminineSingularDualPlural
Nominativesparśahāniḥ sparśahānī sparśahānayaḥ
Vocativesparśahāne sparśahānī sparśahānayaḥ
Accusativesparśahānim sparśahānī sparśahānīḥ
Instrumentalsparśahānyā sparśahānibhyām sparśahānibhiḥ
Dativesparśahānyai sparśahānaye sparśahānibhyām sparśahānibhyaḥ
Ablativesparśahānyāḥ sparśahāneḥ sparśahānibhyām sparśahānibhyaḥ
Genitivesparśahānyāḥ sparśahāneḥ sparśahānyoḥ sparśahānīnām
Locativesparśahānyām sparśahānau sparśahānyoḥ sparśahāniṣu

Compound sparśahāni -

Adverb -sparśahāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria