Declension table of ?sparśāsaha

Deva

NeuterSingularDualPlural
Nominativesparśāsaham sparśāsahe sparśāsahāni
Vocativesparśāsaha sparśāsahe sparśāsahāni
Accusativesparśāsaham sparśāsahe sparśāsahāni
Instrumentalsparśāsahena sparśāsahābhyām sparśāsahaiḥ
Dativesparśāsahāya sparśāsahābhyām sparśāsahebhyaḥ
Ablativesparśāsahāt sparśāsahābhyām sparśāsahebhyaḥ
Genitivesparśāsahasya sparśāsahayoḥ sparśāsahānām
Locativesparśāsahe sparśāsahayoḥ sparśāsaheṣu

Compound sparśāsaha -

Adverb -sparśāsaham -sparśāsahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria