Declension table of ?sparśānukūla

Deva

MasculineSingularDualPlural
Nominativesparśānukūlaḥ sparśānukūlau sparśānukūlāḥ
Vocativesparśānukūla sparśānukūlau sparśānukūlāḥ
Accusativesparśānukūlam sparśānukūlau sparśānukūlān
Instrumentalsparśānukūlena sparśānukūlābhyām sparśānukūlaiḥ sparśānukūlebhiḥ
Dativesparśānukūlāya sparśānukūlābhyām sparśānukūlebhyaḥ
Ablativesparśānukūlāt sparśānukūlābhyām sparśānukūlebhyaḥ
Genitivesparśānukūlasya sparśānukūlayoḥ sparśānukūlānām
Locativesparśānukūle sparśānukūlayoḥ sparśānukūleṣu

Compound sparśānukūla -

Adverb -sparśānukūlam -sparśānukūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria