Declension table of ?spardhyāstaraṇavat

Deva

NeuterSingularDualPlural
Nominativespardhyāstaraṇavat spardhyāstaraṇavantī spardhyāstaraṇavatī spardhyāstaraṇavanti
Vocativespardhyāstaraṇavat spardhyāstaraṇavantī spardhyāstaraṇavatī spardhyāstaraṇavanti
Accusativespardhyāstaraṇavat spardhyāstaraṇavantī spardhyāstaraṇavatī spardhyāstaraṇavanti
Instrumentalspardhyāstaraṇavatā spardhyāstaraṇavadbhyām spardhyāstaraṇavadbhiḥ
Dativespardhyāstaraṇavate spardhyāstaraṇavadbhyām spardhyāstaraṇavadbhyaḥ
Ablativespardhyāstaraṇavataḥ spardhyāstaraṇavadbhyām spardhyāstaraṇavadbhyaḥ
Genitivespardhyāstaraṇavataḥ spardhyāstaraṇavatoḥ spardhyāstaraṇavatām
Locativespardhyāstaraṇavati spardhyāstaraṇavatoḥ spardhyāstaraṇavatsu

Adverb -spardhyāstaraṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria