Declension table of ?spandolikā

Deva

FeminineSingularDualPlural
Nominativespandolikā spandolike spandolikāḥ
Vocativespandolike spandolike spandolikāḥ
Accusativespandolikām spandolike spandolikāḥ
Instrumentalspandolikayā spandolikābhyām spandolikābhiḥ
Dativespandolikāyai spandolikābhyām spandolikābhyaḥ
Ablativespandolikāyāḥ spandolikābhyām spandolikābhyaḥ
Genitivespandolikāyāḥ spandolikayoḥ spandolikānām
Locativespandolikāyām spandolikayoḥ spandolikāsu

Adverb -spandolikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria