Declension table of ?spārśana

Deva

MasculineSingularDualPlural
Nominativespārśanaḥ spārśanau spārśanāḥ
Vocativespārśana spārśanau spārśanāḥ
Accusativespārśanam spārśanau spārśanān
Instrumentalspārśanena spārśanābhyām spārśanaiḥ spārśanebhiḥ
Dativespārśanāya spārśanābhyām spārśanebhyaḥ
Ablativespārśanāt spārśanābhyām spārśanebhyaḥ
Genitivespārśanasya spārśanayoḥ spārśanānām
Locativespārśane spārśanayoḥ spārśaneṣu

Compound spārśana -

Adverb -spārśanam -spārśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria