Declension table of ?spāndana

Deva

MasculineSingularDualPlural
Nominativespāndanaḥ spāndanau spāndanāḥ
Vocativespāndana spāndanau spāndanāḥ
Accusativespāndanam spāndanau spāndanān
Instrumentalspāndanena spāndanābhyām spāndanaiḥ spāndanebhiḥ
Dativespāndanāya spāndanābhyām spāndanebhyaḥ
Ablativespāndanāt spāndanābhyām spāndanebhyaḥ
Genitivespāndanasya spāndanayoḥ spāndanānām
Locativespāndane spāndanayoḥ spāndaneṣu

Compound spāndana -

Adverb -spāndanam -spāndanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria