Declension table of ?spaṣṭabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativespaṣṭabhāṣiṇī spaṣṭabhāṣiṇyau spaṣṭabhāṣiṇyaḥ
Vocativespaṣṭabhāṣiṇi spaṣṭabhāṣiṇyau spaṣṭabhāṣiṇyaḥ
Accusativespaṣṭabhāṣiṇīm spaṣṭabhāṣiṇyau spaṣṭabhāṣiṇīḥ
Instrumentalspaṣṭabhāṣiṇyā spaṣṭabhāṣiṇībhyām spaṣṭabhāṣiṇībhiḥ
Dativespaṣṭabhāṣiṇyai spaṣṭabhāṣiṇībhyām spaṣṭabhāṣiṇībhyaḥ
Ablativespaṣṭabhāṣiṇyāḥ spaṣṭabhāṣiṇībhyām spaṣṭabhāṣiṇībhyaḥ
Genitivespaṣṭabhāṣiṇyāḥ spaṣṭabhāṣiṇyoḥ spaṣṭabhāṣiṇīnām
Locativespaṣṭabhāṣiṇyām spaṣṭabhāṣiṇyoḥ spaṣṭabhāṣiṇīṣu

Compound spaṣṭabhāṣiṇi - spaṣṭabhāṣiṇī -

Adverb -spaṣṭabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria