Declension table of ?spaṣṭākṣara

Deva

NeuterSingularDualPlural
Nominativespaṣṭākṣaram spaṣṭākṣare spaṣṭākṣarāṇi
Vocativespaṣṭākṣara spaṣṭākṣare spaṣṭākṣarāṇi
Accusativespaṣṭākṣaram spaṣṭākṣare spaṣṭākṣarāṇi
Instrumentalspaṣṭākṣareṇa spaṣṭākṣarābhyām spaṣṭākṣaraiḥ
Dativespaṣṭākṣarāya spaṣṭākṣarābhyām spaṣṭākṣarebhyaḥ
Ablativespaṣṭākṣarāt spaṣṭākṣarābhyām spaṣṭākṣarebhyaḥ
Genitivespaṣṭākṣarasya spaṣṭākṣarayoḥ spaṣṭākṣarāṇām
Locativespaṣṭākṣare spaṣṭākṣarayoḥ spaṣṭākṣareṣu

Compound spaṣṭākṣara -

Adverb -spaṣṭākṣaram -spaṣṭākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria