Declension table of ?spaṣṭākṣara

Deva

MasculineSingularDualPlural
Nominativespaṣṭākṣaraḥ spaṣṭākṣarau spaṣṭākṣarāḥ
Vocativespaṣṭākṣara spaṣṭākṣarau spaṣṭākṣarāḥ
Accusativespaṣṭākṣaram spaṣṭākṣarau spaṣṭākṣarān
Instrumentalspaṣṭākṣareṇa spaṣṭākṣarābhyām spaṣṭākṣaraiḥ spaṣṭākṣarebhiḥ
Dativespaṣṭākṣarāya spaṣṭākṣarābhyām spaṣṭākṣarebhyaḥ
Ablativespaṣṭākṣarāt spaṣṭākṣarābhyām spaṣṭākṣarebhyaḥ
Genitivespaṣṭākṣarasya spaṣṭākṣarayoḥ spaṣṭākṣarāṇām
Locativespaṣṭākṣare spaṣṭākṣarayoḥ spaṣṭākṣareṣu

Compound spaṣṭākṣara -

Adverb -spaṣṭākṣaram -spaṣṭākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria