Declension table of ?spṛśi

Deva

MasculineSingularDualPlural
Nominativespṛśiḥ spṛśī spṛśayaḥ
Vocativespṛśe spṛśī spṛśayaḥ
Accusativespṛśim spṛśī spṛśīn
Instrumentalspṛśinā spṛśibhyām spṛśibhiḥ
Dativespṛśaye spṛśibhyām spṛśibhyaḥ
Ablativespṛśeḥ spṛśibhyām spṛśibhyaḥ
Genitivespṛśeḥ spṛśyoḥ spṛśīnām
Locativespṛśau spṛśyoḥ spṛśiṣu

Compound spṛśi -

Adverb -spṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria