Declension table of ?spṛhayitṛ

Deva

NeuterSingularDualPlural
Nominativespṛhayitṛ spṛhayitṛṇī spṛhayitṝṇi
Vocativespṛhayitṛ spṛhayitṛṇī spṛhayitṝṇi
Accusativespṛhayitṛ spṛhayitṛṇī spṛhayitṝṇi
Instrumentalspṛhayitṛṇā spṛhayitṛbhyām spṛhayitṛbhiḥ
Dativespṛhayitṛṇe spṛhayitṛbhyām spṛhayitṛbhyaḥ
Ablativespṛhayitṛṇaḥ spṛhayitṛbhyām spṛhayitṛbhyaḥ
Genitivespṛhayitṛṇaḥ spṛhayitṛṇoḥ spṛhayitṝṇām
Locativespṛhayitṛṇi spṛhayitṛṇoḥ spṛhayitṛṣu

Compound spṛhayitṛ -

Adverb -spṛhayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria