Declension table of ?spṛhaṇīyaśobha

Deva

MasculineSingularDualPlural
Nominativespṛhaṇīyaśobhaḥ spṛhaṇīyaśobhau spṛhaṇīyaśobhāḥ
Vocativespṛhaṇīyaśobha spṛhaṇīyaśobhau spṛhaṇīyaśobhāḥ
Accusativespṛhaṇīyaśobham spṛhaṇīyaśobhau spṛhaṇīyaśobhān
Instrumentalspṛhaṇīyaśobhena spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhaiḥ spṛhaṇīyaśobhebhiḥ
Dativespṛhaṇīyaśobhāya spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhebhyaḥ
Ablativespṛhaṇīyaśobhāt spṛhaṇīyaśobhābhyām spṛhaṇīyaśobhebhyaḥ
Genitivespṛhaṇīyaśobhasya spṛhaṇīyaśobhayoḥ spṛhaṇīyaśobhānām
Locativespṛhaṇīyaśobhe spṛhaṇīyaśobhayoḥ spṛhaṇīyaśobheṣu

Compound spṛhaṇīyaśobha -

Adverb -spṛhaṇīyaśobham -spṛhaṇīyaśobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria