Declension table of ?sopasvedā

Deva

FeminineSingularDualPlural
Nominativesopasvedā sopasvede sopasvedāḥ
Vocativesopasvede sopasvede sopasvedāḥ
Accusativesopasvedām sopasvede sopasvedāḥ
Instrumentalsopasvedayā sopasvedābhyām sopasvedābhiḥ
Dativesopasvedāyai sopasvedābhyām sopasvedābhyaḥ
Ablativesopasvedāyāḥ sopasvedābhyām sopasvedābhyaḥ
Genitivesopasvedāyāḥ sopasvedayoḥ sopasvedānām
Locativesopasvedāyām sopasvedayoḥ sopasvedāsu

Adverb -sopasvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria