Declension table of ?sopaplavā

Deva

FeminineSingularDualPlural
Nominativesopaplavā sopaplave sopaplavāḥ
Vocativesopaplave sopaplave sopaplavāḥ
Accusativesopaplavām sopaplave sopaplavāḥ
Instrumentalsopaplavayā sopaplavābhyām sopaplavābhiḥ
Dativesopaplavāyai sopaplavābhyām sopaplavābhyaḥ
Ablativesopaplavāyāḥ sopaplavābhyām sopaplavābhyaḥ
Genitivesopaplavāyāḥ sopaplavayoḥ sopaplavānām
Locativesopaplavāyām sopaplavayoḥ sopaplavāsu

Adverb -sopaplavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria