Declension table of ?sopama

Deva

MasculineSingularDualPlural
Nominativesopamaḥ sopamau sopamāḥ
Vocativesopama sopamau sopamāḥ
Accusativesopamam sopamau sopamān
Instrumentalsopamena sopamābhyām sopamaiḥ sopamebhiḥ
Dativesopamāya sopamābhyām sopamebhyaḥ
Ablativesopamāt sopamābhyām sopamebhyaḥ
Genitivesopamasya sopamayoḥ sopamānām
Locativesopame sopamayoḥ sopameṣu

Compound sopama -

Adverb -sopamam -sopamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria