Declension table of ?sopadrava

Deva

NeuterSingularDualPlural
Nominativesopadravam sopadrave sopadravāṇi
Vocativesopadrava sopadrave sopadravāṇi
Accusativesopadravam sopadrave sopadravāṇi
Instrumentalsopadraveṇa sopadravābhyām sopadravaiḥ
Dativesopadravāya sopadravābhyām sopadravebhyaḥ
Ablativesopadravāt sopadravābhyām sopadravebhyaḥ
Genitivesopadravasya sopadravayoḥ sopadravāṇām
Locativesopadrave sopadravayoḥ sopadraveṣu

Compound sopadrava -

Adverb -sopadravam -sopadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria