Declension table of ?sopadrava

Deva

MasculineSingularDualPlural
Nominativesopadravaḥ sopadravau sopadravāḥ
Vocativesopadrava sopadravau sopadravāḥ
Accusativesopadravam sopadravau sopadravān
Instrumentalsopadraveṇa sopadravābhyām sopadravaiḥ sopadravebhiḥ
Dativesopadravāya sopadravābhyām sopadravebhyaḥ
Ablativesopadravāt sopadravābhyām sopadravebhyaḥ
Genitivesopadravasya sopadravayoḥ sopadravāṇām
Locativesopadrave sopadravayoḥ sopadraveṣu

Compound sopadrava -

Adverb -sopadravam -sopadravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria