Declension table of ?sopāśrayaniṣadana

Deva

NeuterSingularDualPlural
Nominativesopāśrayaniṣadanam sopāśrayaniṣadane sopāśrayaniṣadanāni
Vocativesopāśrayaniṣadana sopāśrayaniṣadane sopāśrayaniṣadanāni
Accusativesopāśrayaniṣadanam sopāśrayaniṣadane sopāśrayaniṣadanāni
Instrumentalsopāśrayaniṣadanena sopāśrayaniṣadanābhyām sopāśrayaniṣadanaiḥ
Dativesopāśrayaniṣadanāya sopāśrayaniṣadanābhyām sopāśrayaniṣadanebhyaḥ
Ablativesopāśrayaniṣadanāt sopāśrayaniṣadanābhyām sopāśrayaniṣadanebhyaḥ
Genitivesopāśrayaniṣadanasya sopāśrayaniṣadanayoḥ sopāśrayaniṣadanānām
Locativesopāśrayaniṣadane sopāśrayaniṣadanayoḥ sopāśrayaniṣadaneṣu

Compound sopāśrayaniṣadana -

Adverb -sopāśrayaniṣadanam -sopāśrayaniṣadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria