Declension table of ?sopādhyāyagaṇa

Deva

NeuterSingularDualPlural
Nominativesopādhyāyagaṇam sopādhyāyagaṇe sopādhyāyagaṇāni
Vocativesopādhyāyagaṇa sopādhyāyagaṇe sopādhyāyagaṇāni
Accusativesopādhyāyagaṇam sopādhyāyagaṇe sopādhyāyagaṇāni
Instrumentalsopādhyāyagaṇena sopādhyāyagaṇābhyām sopādhyāyagaṇaiḥ
Dativesopādhyāyagaṇāya sopādhyāyagaṇābhyām sopādhyāyagaṇebhyaḥ
Ablativesopādhyāyagaṇāt sopādhyāyagaṇābhyām sopādhyāyagaṇebhyaḥ
Genitivesopādhyāyagaṇasya sopādhyāyagaṇayoḥ sopādhyāyagaṇānām
Locativesopādhyāyagaṇe sopādhyāyagaṇayoḥ sopādhyāyagaṇeṣu

Compound sopādhyāyagaṇa -

Adverb -sopādhyāyagaṇam -sopādhyāyagaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria