Declension table of ?sopādhika

Deva

NeuterSingularDualPlural
Nominativesopādhikam sopādhike sopādhikāni
Vocativesopādhika sopādhike sopādhikāni
Accusativesopādhikam sopādhike sopādhikāni
Instrumentalsopādhikena sopādhikābhyām sopādhikaiḥ
Dativesopādhikāya sopādhikābhyām sopādhikebhyaḥ
Ablativesopādhikāt sopādhikābhyām sopādhikebhyaḥ
Genitivesopādhikasya sopādhikayoḥ sopādhikānām
Locativesopādhike sopādhikayoḥ sopādhikeṣu

Compound sopādhika -

Adverb -sopādhikam -sopādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria