Declension table of ?somaśuṣma

Deva

MasculineSingularDualPlural
Nominativesomaśuṣmaḥ somaśuṣmau somaśuṣmāḥ
Vocativesomaśuṣma somaśuṣmau somaśuṣmāḥ
Accusativesomaśuṣmam somaśuṣmau somaśuṣmān
Instrumentalsomaśuṣmeṇa somaśuṣmābhyām somaśuṣmaiḥ somaśuṣmebhiḥ
Dativesomaśuṣmāya somaśuṣmābhyām somaśuṣmebhyaḥ
Ablativesomaśuṣmāt somaśuṣmābhyām somaśuṣmebhyaḥ
Genitivesomaśuṣmasya somaśuṣmayoḥ somaśuṣmāṇām
Locativesomaśuṣme somaśuṣmayoḥ somaśuṣmeṣu

Compound somaśuṣma -

Adverb -somaśuṣmam -somaśuṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria