Declension table of ?somaśreṣṭhā

Deva

FeminineSingularDualPlural
Nominativesomaśreṣṭhā somaśreṣṭhe somaśreṣṭhāḥ
Vocativesomaśreṣṭhe somaśreṣṭhe somaśreṣṭhāḥ
Accusativesomaśreṣṭhām somaśreṣṭhe somaśreṣṭhāḥ
Instrumentalsomaśreṣṭhayā somaśreṣṭhābhyām somaśreṣṭhābhiḥ
Dativesomaśreṣṭhāyai somaśreṣṭhābhyām somaśreṣṭhābhyaḥ
Ablativesomaśreṣṭhāyāḥ somaśreṣṭhābhyām somaśreṣṭhābhyaḥ
Genitivesomaśreṣṭhāyāḥ somaśreṣṭhayoḥ somaśreṣṭhānām
Locativesomaśreṣṭhāyām somaśreṣṭhayoḥ somaśreṣṭhāsu

Adverb -somaśreṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria