Declension table of ?somaśarman

Deva

MasculineSingularDualPlural
Nominativesomaśarmā somaśarmāṇau somaśarmāṇaḥ
Vocativesomaśarman somaśarmāṇau somaśarmāṇaḥ
Accusativesomaśarmāṇam somaśarmāṇau somaśarmaṇaḥ
Instrumentalsomaśarmaṇā somaśarmabhyām somaśarmabhiḥ
Dativesomaśarmaṇe somaśarmabhyām somaśarmabhyaḥ
Ablativesomaśarmaṇaḥ somaśarmabhyām somaśarmabhyaḥ
Genitivesomaśarmaṇaḥ somaśarmaṇoḥ somaśarmaṇām
Locativesomaśarmaṇi somaśarmaṇoḥ somaśarmasu

Compound somaśarma -

Adverb -somaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria