Declension table of somaśambhu

Deva

MasculineSingularDualPlural
Nominativesomaśambhuḥ somaśambhū somaśambhavaḥ
Vocativesomaśambho somaśambhū somaśambhavaḥ
Accusativesomaśambhum somaśambhū somaśambhūn
Instrumentalsomaśambhunā somaśambhubhyām somaśambhubhiḥ
Dativesomaśambhave somaśambhubhyām somaśambhubhyaḥ
Ablativesomaśambhoḥ somaśambhubhyām somaśambhubhyaḥ
Genitivesomaśambhoḥ somaśambhvoḥ somaśambhūnām
Locativesomaśambhau somaśambhvoḥ somaśambhuṣu

Compound somaśambhu -

Adverb -somaśambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria