Declension table of ?somavrata

Deva

NeuterSingularDualPlural
Nominativesomavratam somavrate somavratāni
Vocativesomavrata somavrate somavratāni
Accusativesomavratam somavrate somavratāni
Instrumentalsomavratena somavratābhyām somavrataiḥ
Dativesomavratāya somavratābhyām somavratebhyaḥ
Ablativesomavratāt somavratābhyām somavratebhyaḥ
Genitivesomavratasya somavratayoḥ somavratānām
Locativesomavrate somavratayoḥ somavrateṣu

Compound somavrata -

Adverb -somavratam -somavratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria