Declension table of ?somavatyamāvāsyākathā

Deva

FeminineSingularDualPlural
Nominativesomavatyamāvāsyākathā somavatyamāvāsyākathe somavatyamāvāsyākathāḥ
Vocativesomavatyamāvāsyākathe somavatyamāvāsyākathe somavatyamāvāsyākathāḥ
Accusativesomavatyamāvāsyākathām somavatyamāvāsyākathe somavatyamāvāsyākathāḥ
Instrumentalsomavatyamāvāsyākathayā somavatyamāvāsyākathābhyām somavatyamāvāsyākathābhiḥ
Dativesomavatyamāvāsyākathāyai somavatyamāvāsyākathābhyām somavatyamāvāsyākathābhyaḥ
Ablativesomavatyamāvāsyākathāyāḥ somavatyamāvāsyākathābhyām somavatyamāvāsyākathābhyaḥ
Genitivesomavatyamāvāsyākathāyāḥ somavatyamāvāsyākathayoḥ somavatyamāvāsyākathānām
Locativesomavatyamāvāsyākathāyām somavatyamāvāsyākathayoḥ somavatyamāvāsyākathāsu

Adverb -somavatyamāvāsyākatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria